bhairav kavach Secrets

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।



ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः



सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

Your browser isn’t supported any longer. Update it to obtain the greatest YouTube practical experience and our most up-to-date characteristics. Find out more

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ read more ८॥

Report this wiki page